Vīryapāramitā daśamaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वीर्यपारमिता दशमः परिच्छेदः

vīryapāramitā daśamaḥ paricchedaḥ |



evaṃ kṣāntipratisthitaḥ śrute vīryamārabheta | anyathā śrutamevāsya vināśāya saṃpadyate | yathoktaṃ candrapradīpasūtre-

kiyadbahū dharma paryāpuṇeyā

śīlaṃ na rakṣeta śrutena mattaḥ |

na bāhuśrutyena sa śakyu tāyituṃ

duḥśīla yena vrajamāna durgatim ||



śrutānuśaṃsāstu nārāyaṇaparipṛcchāyāmuktāḥ- tathā hi kulaputrāḥ śrutavataḥ prajñāgamo bhavati | prajñāvataḥ kleśapraśamo bhavati | niḥkleśasya māro'vatāraṃ na labhate ||



atra ca maharṣeruttarasya jātakaṃ vistareṇa kṛtvā āha- dharmakāmānāṃ hi vimalatejaḥ bodhisattvānāṃ mahāsattvānāṃ sagauravāṇāṃ sapratīśānāṃ anyalokadhātusthitā api buddhā bhagavanto mukhamupadarśayanti, dharmaṃ cānuśrāvayanti | dharmakāmānāṃ vimalatejaḥ bodhisattvānāṃ mahāsattvānāṃ parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni | dharmamukhānyanantāni pustakagatāni karatalagatāni bhavanti | dharmakāmānāṃ vimalatejaḥ bodhisatvānāṃ pūrvabuddhadarśinyo devatā buddhapratibhānamupasaṃharanti || pe || parikṣīṇāyuṣkāṇāṃ buddhā bhagavanto devatāścāyurbalaṃ copasaṃharanti | buddhādhiṣṭhānena devatādhiṣṭhānena ca kāṅkṣamāṇā varṣasahastramavatiṣṭhante || pe || yāvatkalpaṃ vā kalpāvaśeṣaṃ vā yāvadvā ākāṅkṣanti dharmagauravajātānāṃ bodhisattvānāṃ buddhā bhagavanto jarāmapyapanayanti | vyādhīnapanayanti | smṛtimupasaṃharanti | gatiṃ matiṃ pratibhānaṃ coparasaṃharanti || pe|| dṛṣṭikṛtāni vinodayanti || samyagdṛṣṭiṃ coparasaṃharanti | dharmagauraveṇa vimalatejaḥ bodhisattvānāṃ mahāsattvānāṃ sarvopakramabhayāni na bhavanti | tasmātarhi vimalatejaḥ śrutasaṃbhārakauśalyābhiyuktena bodhisattvena bhavitavyamiti ||



kimākāraṃ śrutaṃ bodhisattvavinaye praśastam? yathā āryākṣayamatisūtre'bhihitam- aśītyākārapraveśaṃ śrutam | tadyathā | chandākāramāśayākāramadhyāśayākāraṃ prayogākāraṃ nirmāṇākāramapramāṇākāraṃ kalyāṇamitrākāraṃ gauravākāraṃ pradakṣiṇākāraṃ suvacanākāraṃ paryupāsanākāramavahitaśrotrākāraṃ manaskārākāramavikṣepākāramavasthānākāraṃ ratnasaṃjñākāraṃ bhaiṣajyasaṃjñākāraṃ sarvavyādhiśamanākāraṃ smṛtibhajanākāraṃ gatibodhanākāraṃ matirocanākāraṃ buddhipraveśākāramatṛptabuddhadharmaśravaṇākāraṃ tyāgabṛṃhaṇākāraṃ dāntājāneyākāraṃ bahuśrutasevanākāraṃ satkṛtyaprītyanubhavanākāraṃ kāyaudbilyākāraṃ cittaprahlādanākāramaparikhedaśravaṇākāraṃ dharmaśravaṇākāraṃ pratipattiśravaṇākāraṃ paradeśanāśravaṇākāraṃ aśrutaśravaṇākāraṃ abhijñāśravaṇākāramanyayānāspṛhaṇāśravaṇākāraṃ prajñāpāramitāśravaṇākāraṃ bodhisattvapiṭakaśravaṇākāraṃ saṃgrahavastuśravaṇākāramupāyakauśalyaśravaṇākāraṃ brahmavihāraśravaṇākāraṃ smṛtisaṃprajanyaśravaṇākāraṃ gauravākāraṃ utpādakauśalyaśravaṇākāramanutpādakauśalyaśravaṇākāramaśubhākāraṃ maitryāḥ śravaṇākāraṃ pratītyasamutpādākāraṃ anityākāraṃ duḥkhākāramanātmākāraṃ śāntākāraṃ śūnyatānimittāpraṇihitākāraṃ anabhisaṃskārākāraṃ kuśalābhisaṃskārākāraṃ sattvādhiṣṭhānākāraṃ abipraṇāśākāraṃ svādhīnākāraṃ svacittārakṣaṇākāraṃ vīryasyāstraṃsanākāraṃ dharmanidhyaptyākāraṃ kleśavipakṣākāraṃ svapakṣaparikarṣaṇākāraṃ parapakṣakeśanigrahākāraṃ saptadhanasamavaśaraṇākāraṃ sarvadāridyopacchedākāraṃ sarvavidvatpraśastākāraṃ paṇḍitābhinandanākāraṃ āryasaṃmatākāraṃ anāryaprasādanākāraṃ satyadarśanākāraṃ skandhadoṣavivarjanākāraṃ saṃskṛtadoṣaparitulanākāramarthapratiśaraṇākāraṃ dharmapratiśaraṇākāraṃ sarvapāpākaraṇākāraṃ ātmaparahitākāraṃ sukṛtakarmānanutapyanākāraṃ viśeṣagamanākāraṃ sarvabuddhadharmapratilābhākāramiti ||



punaratraivāha- yaśca dharmasaṃbhārayogaḥ, sa evāsya jñānasaṃbhāro bhavati | tatra katamo dharmasaṃbhārayogaḥ? yeyamalpārthatā alpakṛtyatā alpabhāṣatā alpapariṣkāratā pūrvarātrāpararātraṃ jagarikāyogamanuyuktasya śrutārthaparitulanatā | bhūyobhūyaḥ paryeṣaṇatā | cittasyānāvilatā | nīvaraṇānāṃ viṣkambhanatā | āpattiṣu niḥsaraṇajñānam | akaukṛtyatā | aparyutthānatā | pratipattisāratā | dharmanimnatā dharmapravaṇatā dharmaprāgbhāratā | parākramasaṃpannatā ādīptaśiraścailopamatā jñānaparyeṣṭayā | tanmayavihāritā | aśithilaśīlatā anikṣiptadhuratā viśeṣagāmitā saṃgaṇikāvivarjanamekārāmatā araṇyābhimukhamanaskāratā āryavaṃśasaṃtuṣṭiḥ dhutaguṇeṣvacalanatā dharmārāmaratiratatā laukikamantrāsmaraṇatā lokottaradharmaparyeṣṭitā smṛtyapramoṣatā arthagatyanugamatā | matyā mārgānulomatā | dhṛtyā saṃvarapratyayairjñānānugamaḥ | hīrapatrāpyālaṃkāratā | jñānānugamanasāratā | ajñānavidhamanatā | avidyāmohatamastimirapaṭalaparyavanaddhasya prajñācakṣurviśuddhiḥ | suviśuddhabuddhitā | buddhivistīrṇatā | asaṃkucitabuddhitā prabhinnabuddhitā | pratyakṣabuddhitā | aparādhīnaguṇatā | svaguṇairamanyanatā | paraguṇaparikīrtanatā | sukṛtakarmakāritā | karmavipākānudbhuratā | karmapariśuddhijñānamiti ||



kiṃ śrotavyam? uktaṃ bhagavatā jñānavaipulyasūtre- sārthakāni śāstrāṇi śikṣitavyāni | apārthakāni parivarjayitavyāni | tadyathā lokāyataśāstrāṇi daṇḍanītiśāstrāṇi kākho........rdaśāstrāṇi vādavidyāśāstrāṇi kumārakrīḍāśāstrāṇi jambhakavidyāśāstrāṇi || peyālaṃ || yānyapi tadanyāni kānicinmokṣapratikūlāni śāstrāṇi saṃmohāya saṃvartante, tāni sarvāṇi bodhisattvayānasaṃprasthitena varjayitavyānīti ||



evaṃ śrutavatā cittaṃ śodhayitumaraṇyamāśrayaṇīyam | kathaṃ punarāśayasaṃpannasyāpyugradattaparipṛcchāyāṃ gṛhamanujñātam? yatnavato'pyasāmarthyāt | paradārādiṣvapi tarhi nāpattiḥ syāt | na | teṣāmasāmarthye'pi prakṛtiduṣṭatvādgṛhāvāsasya ca prajñaptisāvadyatvāditi ||



iti śikṣāsamuccaye vīryapāramitā paricchedo daśamaḥ ||